Declension table of ?anāpya

Deva

MasculineSingularDualPlural
Nominativeanāpyaḥ anāpyau anāpyāḥ
Vocativeanāpya anāpyau anāpyāḥ
Accusativeanāpyam anāpyau anāpyān
Instrumentalanāpyena anāpyābhyām anāpyaiḥ anāpyebhiḥ
Dativeanāpyāya anāpyābhyām anāpyebhyaḥ
Ablativeanāpyāt anāpyābhyām anāpyebhyaḥ
Genitiveanāpyasya anāpyayoḥ anāpyānām
Locativeanāpye anāpyayoḥ anāpyeṣu

Compound anāpya -

Adverb -anāpyam -anāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria