Declension table of ?anāpūyita

Deva

MasculineSingularDualPlural
Nominativeanāpūyitaḥ anāpūyitau anāpūyitāḥ
Vocativeanāpūyita anāpūyitau anāpūyitāḥ
Accusativeanāpūyitam anāpūyitau anāpūyitān
Instrumentalanāpūyitena anāpūyitābhyām anāpūyitaiḥ anāpūyitebhiḥ
Dativeanāpūyitāya anāpūyitābhyām anāpūyitebhyaḥ
Ablativeanāpūyitāt anāpūyitābhyām anāpūyitebhyaḥ
Genitiveanāpūyitasya anāpūyitayoḥ anāpūyitānām
Locativeanāpūyite anāpūyitayoḥ anāpūyiteṣu

Compound anāpūyita -

Adverb -anāpūyitam -anāpūyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria