Declension table of ?anāpta

Deva

NeuterSingularDualPlural
Nominativeanāptam anāpte anāptāni
Vocativeanāpta anāpte anāptāni
Accusativeanāptam anāpte anāptāni
Instrumentalanāptena anāptābhyām anāptaiḥ
Dativeanāptāya anāptābhyām anāptebhyaḥ
Ablativeanāptāt anāptābhyām anāptebhyaḥ
Genitiveanāptasya anāptayoḥ anāptānām
Locativeanāpte anāptayoḥ anāpteṣu

Compound anāpta -

Adverb -anāptam -anāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria