Declension table of ?anāpta

Deva

MasculineSingularDualPlural
Nominativeanāptaḥ anāptau anāptāḥ
Vocativeanāpta anāptau anāptāḥ
Accusativeanāptam anāptau anāptān
Instrumentalanāptena anāptābhyām anāptaiḥ anāptebhiḥ
Dativeanāptāya anāptābhyām anāptebhyaḥ
Ablativeanāptāt anāptābhyām anāptebhyaḥ
Genitiveanāptasya anāptayoḥ anāptānām
Locativeanāpte anāptayoḥ anāpteṣu

Compound anāpta -

Adverb -anāptam -anāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria