Declension table of ?anāplutāṅgā

Deva

FeminineSingularDualPlural
Nominativeanāplutāṅgā anāplutāṅge anāplutāṅgāḥ
Vocativeanāplutāṅge anāplutāṅge anāplutāṅgāḥ
Accusativeanāplutāṅgām anāplutāṅge anāplutāṅgāḥ
Instrumentalanāplutāṅgayā anāplutāṅgābhyām anāplutāṅgābhiḥ
Dativeanāplutāṅgāyai anāplutāṅgābhyām anāplutāṅgābhyaḥ
Ablativeanāplutāṅgāyāḥ anāplutāṅgābhyām anāplutāṅgābhyaḥ
Genitiveanāplutāṅgāyāḥ anāplutāṅgayoḥ anāplutāṅgānām
Locativeanāplutāṅgāyām anāplutāṅgayoḥ anāplutāṅgāsu

Adverb -anāplutāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria