Declension table of ?anāplutāṅga

Deva

NeuterSingularDualPlural
Nominativeanāplutāṅgam anāplutāṅge anāplutāṅgāni
Vocativeanāplutāṅga anāplutāṅge anāplutāṅgāni
Accusativeanāplutāṅgam anāplutāṅge anāplutāṅgāni
Instrumentalanāplutāṅgena anāplutāṅgābhyām anāplutāṅgaiḥ
Dativeanāplutāṅgāya anāplutāṅgābhyām anāplutāṅgebhyaḥ
Ablativeanāplutāṅgāt anāplutāṅgābhyām anāplutāṅgebhyaḥ
Genitiveanāplutāṅgasya anāplutāṅgayoḥ anāplutāṅgānām
Locativeanāplutāṅge anāplutāṅgayoḥ anāplutāṅgeṣu

Compound anāplutāṅga -

Adverb -anāplutāṅgam -anāplutāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria