Declension table of ?anāpatti

Deva

NeuterSingularDualPlural
Nominativeanāpatti anāpattinī anāpattīni
Vocativeanāpatti anāpattinī anāpattīni
Accusativeanāpatti anāpattinī anāpattīni
Instrumentalanāpattinā anāpattibhyām anāpattibhiḥ
Dativeanāpattine anāpattibhyām anāpattibhyaḥ
Ablativeanāpattinaḥ anāpattibhyām anāpattibhyaḥ
Genitiveanāpattinaḥ anāpattinoḥ anāpattīnām
Locativeanāpattini anāpattinoḥ anāpattiṣu

Compound anāpatti -

Adverb -anāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria