Declension table of ?anāpatti

Deva

MasculineSingularDualPlural
Nominativeanāpattiḥ anāpattī anāpattayaḥ
Vocativeanāpatte anāpattī anāpattayaḥ
Accusativeanāpattim anāpattī anāpattīn
Instrumentalanāpattinā anāpattibhyām anāpattibhiḥ
Dativeanāpattaye anāpattibhyām anāpattibhyaḥ
Ablativeanāpatteḥ anāpattibhyām anāpattibhyaḥ
Genitiveanāpatteḥ anāpattyoḥ anāpattīnām
Locativeanāpattau anāpattyoḥ anāpattiṣu

Compound anāpatti -

Adverb -anāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria