Declension table of ?anāpad

Deva

FeminineSingularDualPlural
Nominativeanāpāt anāpadī anāpādau anāpādaḥ
Vocativeanāpāt anāpādau anāpādaḥ
Accusativeanāpādam anāpādau anāpādaḥ
Instrumentalanāpadā anāpādbhyām anāpādbhiḥ
Dativeanāpade anāpādbhyām anāpādbhyaḥ
Ablativeanāpadaḥ anāpādbhyām anāpādbhyaḥ
Genitiveanāpadaḥ anāpādoḥ anāpādām
Locativeanāpadi anāpādoḥ anāpātsu

Compound anāpat -

Adverb -anāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria