Declension table of ?anānukṛtya

Deva

NeuterSingularDualPlural
Nominativeanānukṛtyam anānukṛtye anānukṛtyāni
Vocativeanānukṛtya anānukṛtye anānukṛtyāni
Accusativeanānukṛtyam anānukṛtye anānukṛtyāni
Instrumentalanānukṛtyena anānukṛtyābhyām anānukṛtyaiḥ
Dativeanānukṛtyāya anānukṛtyābhyām anānukṛtyebhyaḥ
Ablativeanānukṛtyāt anānukṛtyābhyām anānukṛtyebhyaḥ
Genitiveanānukṛtyasya anānukṛtyayoḥ anānukṛtyānām
Locativeanānukṛtye anānukṛtyayoḥ anānukṛtyeṣu

Compound anānukṛtya -

Adverb -anānukṛtyam -anānukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria