Declension table of ?anānukṛtya

Deva

MasculineSingularDualPlural
Nominativeanānukṛtyaḥ anānukṛtyau anānukṛtyāḥ
Vocativeanānukṛtya anānukṛtyau anānukṛtyāḥ
Accusativeanānukṛtyam anānukṛtyau anānukṛtyān
Instrumentalanānukṛtyena anānukṛtyābhyām anānukṛtyaiḥ anānukṛtyebhiḥ
Dativeanānukṛtyāya anānukṛtyābhyām anānukṛtyebhyaḥ
Ablativeanānukṛtyāt anānukṛtyābhyām anānukṛtyebhyaḥ
Genitiveanānukṛtyasya anānukṛtyayoḥ anānukṛtyānām
Locativeanānukṛtye anānukṛtyayoḥ anānukṛtyeṣu

Compound anānukṛtya -

Adverb -anānukṛtyam -anānukṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria