Declension table of ?anānudiṣṭā

Deva

FeminineSingularDualPlural
Nominativeanānudiṣṭā anānudiṣṭe anānudiṣṭāḥ
Vocativeanānudiṣṭe anānudiṣṭe anānudiṣṭāḥ
Accusativeanānudiṣṭām anānudiṣṭe anānudiṣṭāḥ
Instrumentalanānudiṣṭayā anānudiṣṭābhyām anānudiṣṭābhiḥ
Dativeanānudiṣṭāyai anānudiṣṭābhyām anānudiṣṭābhyaḥ
Ablativeanānudiṣṭāyāḥ anānudiṣṭābhyām anānudiṣṭābhyaḥ
Genitiveanānudiṣṭāyāḥ anānudiṣṭayoḥ anānudiṣṭānām
Locativeanānudiṣṭāyām anānudiṣṭayoḥ anānudiṣṭāsu

Adverb -anānudiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria