Declension table of ?anānudiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanānudiṣṭam anānudiṣṭe anānudiṣṭāni
Vocativeanānudiṣṭa anānudiṣṭe anānudiṣṭāni
Accusativeanānudiṣṭam anānudiṣṭe anānudiṣṭāni
Instrumentalanānudiṣṭena anānudiṣṭābhyām anānudiṣṭaiḥ
Dativeanānudiṣṭāya anānudiṣṭābhyām anānudiṣṭebhyaḥ
Ablativeanānudiṣṭāt anānudiṣṭābhyām anānudiṣṭebhyaḥ
Genitiveanānudiṣṭasya anānudiṣṭayoḥ anānudiṣṭānām
Locativeanānudiṣṭe anānudiṣṭayoḥ anānudiṣṭeṣu

Compound anānudiṣṭa -

Adverb -anānudiṣṭam -anānudiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria