Declension table of ?anānudiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanānudiṣṭaḥ anānudiṣṭau anānudiṣṭāḥ
Vocativeanānudiṣṭa anānudiṣṭau anānudiṣṭāḥ
Accusativeanānudiṣṭam anānudiṣṭau anānudiṣṭān
Instrumentalanānudiṣṭena anānudiṣṭābhyām anānudiṣṭaiḥ anānudiṣṭebhiḥ
Dativeanānudiṣṭāya anānudiṣṭābhyām anānudiṣṭebhyaḥ
Ablativeanānudiṣṭāt anānudiṣṭābhyām anānudiṣṭebhyaḥ
Genitiveanānudiṣṭasya anānudiṣṭayoḥ anānudiṣṭānām
Locativeanānudiṣṭe anānudiṣṭayoḥ anānudiṣṭeṣu

Compound anānudiṣṭa -

Adverb -anānudiṣṭam -anānudiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria