Declension table of ?anānubhūti

Deva

FeminineSingularDualPlural
Nominativeanānubhūtiḥ anānubhūtī anānubhūtayaḥ
Vocativeanānubhūte anānubhūtī anānubhūtayaḥ
Accusativeanānubhūtim anānubhūtī anānubhūtīḥ
Instrumentalanānubhūtyā anānubhūtibhyām anānubhūtibhiḥ
Dativeanānubhūtyai anānubhūtaye anānubhūtibhyām anānubhūtibhyaḥ
Ablativeanānubhūtyāḥ anānubhūteḥ anānubhūtibhyām anānubhūtibhyaḥ
Genitiveanānubhūtyāḥ anānubhūteḥ anānubhūtyoḥ anānubhūtīnām
Locativeanānubhūtyām anānubhūtau anānubhūtyoḥ anānubhūtiṣu

Compound anānubhūti -

Adverb -anānubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria