Declension table of ?anāmnāta

Deva

NeuterSingularDualPlural
Nominativeanāmnātam anāmnāte anāmnātāni
Vocativeanāmnāta anāmnāte anāmnātāni
Accusativeanāmnātam anāmnāte anāmnātāni
Instrumentalanāmnātena anāmnātābhyām anāmnātaiḥ
Dativeanāmnātāya anāmnātābhyām anāmnātebhyaḥ
Ablativeanāmnātāt anāmnātābhyām anāmnātebhyaḥ
Genitiveanāmnātasya anāmnātayoḥ anāmnātānām
Locativeanāmnāte anāmnātayoḥ anāmnāteṣu

Compound anāmnāta -

Adverb -anāmnātam -anāmnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria