Declension table of anāmiṣa

Deva

NeuterSingularDualPlural
Nominativeanāmiṣam anāmiṣe anāmiṣāṇi
Vocativeanāmiṣa anāmiṣe anāmiṣāṇi
Accusativeanāmiṣam anāmiṣe anāmiṣāṇi
Instrumentalanāmiṣeṇa anāmiṣābhyām anāmiṣaiḥ
Dativeanāmiṣāya anāmiṣābhyām anāmiṣebhyaḥ
Ablativeanāmiṣāt anāmiṣābhyām anāmiṣebhyaḥ
Genitiveanāmiṣasya anāmiṣayoḥ anāmiṣāṇām
Locativeanāmiṣe anāmiṣayoḥ anāmiṣeṣu

Compound anāmiṣa -

Adverb -anāmiṣam -anāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria