Declension table of ?anāmṛta

Deva

NeuterSingularDualPlural
Nominativeanāmṛtam anāmṛte anāmṛtāni
Vocativeanāmṛta anāmṛte anāmṛtāni
Accusativeanāmṛtam anāmṛte anāmṛtāni
Instrumentalanāmṛtena anāmṛtābhyām anāmṛtaiḥ
Dativeanāmṛtāya anāmṛtābhyām anāmṛtebhyaḥ
Ablativeanāmṛtāt anāmṛtābhyām anāmṛtebhyaḥ
Genitiveanāmṛtasya anāmṛtayoḥ anāmṛtānām
Locativeanāmṛte anāmṛtayoḥ anāmṛteṣu

Compound anāmṛta -

Adverb -anāmṛtam -anāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria