Declension table of ?anāmṛṇa

Deva

NeuterSingularDualPlural
Nominativeanāmṛṇam anāmṛṇe anāmṛṇāni
Vocativeanāmṛṇa anāmṛṇe anāmṛṇāni
Accusativeanāmṛṇam anāmṛṇe anāmṛṇāni
Instrumentalanāmṛṇena anāmṛṇābhyām anāmṛṇaiḥ
Dativeanāmṛṇāya anāmṛṇābhyām anāmṛṇebhyaḥ
Ablativeanāmṛṇāt anāmṛṇābhyām anāmṛṇebhyaḥ
Genitiveanāmṛṇasya anāmṛṇayoḥ anāmṛṇānām
Locativeanāmṛṇe anāmṛṇayoḥ anāmṛṇeṣu

Compound anāmṛṇa -

Adverb -anāmṛṇam -anāmṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria