Declension table of ?anākranda

Deva

MasculineSingularDualPlural
Nominativeanākrandaḥ anākrandau anākrandāḥ
Vocativeanākranda anākrandau anākrandāḥ
Accusativeanākrandam anākrandau anākrandān
Instrumentalanākrandena anākrandābhyām anākrandaiḥ anākrandebhiḥ
Dativeanākrandāya anākrandābhyām anākrandebhyaḥ
Ablativeanākrandāt anākrandābhyām anākrandebhyaḥ
Genitiveanākrandasya anākrandayoḥ anākrandānām
Locativeanākrande anākrandayoḥ anākrandeṣu

Compound anākranda -

Adverb -anākrandam -anākrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria