Declension table of ?anākrānta

Deva

NeuterSingularDualPlural
Nominativeanākrāntam anākrānte anākrāntāni
Vocativeanākrānta anākrānte anākrāntāni
Accusativeanākrāntam anākrānte anākrāntāni
Instrumentalanākrāntena anākrāntābhyām anākrāntaiḥ
Dativeanākrāntāya anākrāntābhyām anākrāntebhyaḥ
Ablativeanākrāntāt anākrāntābhyām anākrāntebhyaḥ
Genitiveanākrāntasya anākrāntayoḥ anākrāntānām
Locativeanākrānte anākrāntayoḥ anākrānteṣu

Compound anākrānta -

Adverb -anākrāntam -anākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria