Declension table of ?anājñaptakārin

Deva

MasculineSingularDualPlural
Nominativeanājñaptakārī anājñaptakāriṇau anājñaptakāriṇaḥ
Vocativeanājñaptakārin anājñaptakāriṇau anājñaptakāriṇaḥ
Accusativeanājñaptakāriṇam anājñaptakāriṇau anājñaptakāriṇaḥ
Instrumentalanājñaptakāriṇā anājñaptakāribhyām anājñaptakāribhiḥ
Dativeanājñaptakāriṇe anājñaptakāribhyām anājñaptakāribhyaḥ
Ablativeanājñaptakāriṇaḥ anājñaptakāribhyām anājñaptakāribhyaḥ
Genitiveanājñaptakāriṇaḥ anājñaptakāriṇoḥ anājñaptakāriṇām
Locativeanājñaptakāriṇi anājñaptakāriṇoḥ anājñaptakāriṣu

Compound anājñaptakāri -

Adverb -anājñaptakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria