Declension table of ?anājñaptakāriṇī

Deva

FeminineSingularDualPlural
Nominativeanājñaptakāriṇī anājñaptakāriṇyau anājñaptakāriṇyaḥ
Vocativeanājñaptakāriṇi anājñaptakāriṇyau anājñaptakāriṇyaḥ
Accusativeanājñaptakāriṇīm anājñaptakāriṇyau anājñaptakāriṇīḥ
Instrumentalanājñaptakāriṇyā anājñaptakāriṇībhyām anājñaptakāriṇībhiḥ
Dativeanājñaptakāriṇyai anājñaptakāriṇībhyām anājñaptakāriṇībhyaḥ
Ablativeanājñaptakāriṇyāḥ anājñaptakāriṇībhyām anājñaptakāriṇībhyaḥ
Genitiveanājñaptakāriṇyāḥ anājñaptakāriṇyoḥ anājñaptakāriṇīnām
Locativeanājñaptakāriṇyām anājñaptakāriṇyoḥ anājñaptakāriṇīṣu

Compound anājñaptakāriṇi - anājñaptakāriṇī -

Adverb -anājñaptakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria