Declension table of ?anājñaptā

Deva

FeminineSingularDualPlural
Nominativeanājñaptā anājñapte anājñaptāḥ
Vocativeanājñapte anājñapte anājñaptāḥ
Accusativeanājñaptām anājñapte anājñaptāḥ
Instrumentalanājñaptayā anājñaptābhyām anājñaptābhiḥ
Dativeanājñaptāyai anājñaptābhyām anājñaptābhyaḥ
Ablativeanājñaptāyāḥ anājñaptābhyām anājñaptābhyaḥ
Genitiveanājñaptāyāḥ anājñaptayoḥ anājñaptānām
Locativeanājñaptāyām anājñaptayoḥ anājñaptāsu

Adverb -anājñaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria