Declension table of ?anājñapta

Deva

NeuterSingularDualPlural
Nominativeanājñaptam anājñapte anājñaptāni
Vocativeanājñapta anājñapte anājñaptāni
Accusativeanājñaptam anājñapte anājñaptāni
Instrumentalanājñaptena anājñaptābhyām anājñaptaiḥ
Dativeanājñaptāya anājñaptābhyām anājñaptebhyaḥ
Ablativeanājñaptāt anājñaptābhyām anājñaptebhyaḥ
Genitiveanājñaptasya anājñaptayoḥ anājñaptānām
Locativeanājñapte anājñaptayoḥ anājñapteṣu

Compound anājñapta -

Adverb -anājñaptam -anājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria