Declension table of ?anājñapta

Deva

MasculineSingularDualPlural
Nominativeanājñaptaḥ anājñaptau anājñaptāḥ
Vocativeanājñapta anājñaptau anājñaptāḥ
Accusativeanājñaptam anājñaptau anājñaptān
Instrumentalanājñaptena anājñaptābhyām anājñaptaiḥ anājñaptebhiḥ
Dativeanājñaptāya anājñaptābhyām anājñaptebhyaḥ
Ablativeanājñaptāt anājñaptābhyām anājñaptebhyaḥ
Genitiveanājñaptasya anājñaptayoḥ anājñaptānām
Locativeanājñapte anājñaptayoḥ anājñapteṣu

Compound anājñapta -

Adverb -anājñaptam -anājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria