Declension table of ?anāhūtopaviṣṭā

Deva

FeminineSingularDualPlural
Nominativeanāhūtopaviṣṭā anāhūtopaviṣṭe anāhūtopaviṣṭāḥ
Vocativeanāhūtopaviṣṭe anāhūtopaviṣṭe anāhūtopaviṣṭāḥ
Accusativeanāhūtopaviṣṭām anāhūtopaviṣṭe anāhūtopaviṣṭāḥ
Instrumentalanāhūtopaviṣṭayā anāhūtopaviṣṭābhyām anāhūtopaviṣṭābhiḥ
Dativeanāhūtopaviṣṭāyai anāhūtopaviṣṭābhyām anāhūtopaviṣṭābhyaḥ
Ablativeanāhūtopaviṣṭāyāḥ anāhūtopaviṣṭābhyām anāhūtopaviṣṭābhyaḥ
Genitiveanāhūtopaviṣṭāyāḥ anāhūtopaviṣṭayoḥ anāhūtopaviṣṭānām
Locativeanāhūtopaviṣṭāyām anāhūtopaviṣṭayoḥ anāhūtopaviṣṭāsu

Adverb -anāhūtopaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria