Declension table of ?anāhūta

Deva

NeuterSingularDualPlural
Nominativeanāhūtam anāhūte anāhūtāni
Vocativeanāhūta anāhūte anāhūtāni
Accusativeanāhūtam anāhūte anāhūtāni
Instrumentalanāhūtena anāhūtābhyām anāhūtaiḥ
Dativeanāhūtāya anāhūtābhyām anāhūtebhyaḥ
Ablativeanāhūtāt anāhūtābhyām anāhūtebhyaḥ
Genitiveanāhūtasya anāhūtayoḥ anāhūtānām
Locativeanāhūte anāhūtayoḥ anāhūteṣu

Compound anāhūta -

Adverb -anāhūtam -anāhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria