Declension table of ?anāhūta

Deva

MasculineSingularDualPlural
Nominativeanāhūtaḥ anāhūtau anāhūtāḥ
Vocativeanāhūta anāhūtau anāhūtāḥ
Accusativeanāhūtam anāhūtau anāhūtān
Instrumentalanāhūtena anāhūtābhyām anāhūtaiḥ anāhūtebhiḥ
Dativeanāhūtāya anāhūtābhyām anāhūtebhyaḥ
Ablativeanāhūtāt anāhūtābhyām anāhūtebhyaḥ
Genitiveanāhūtasya anāhūtayoḥ anāhūtānām
Locativeanāhūte anāhūtayoḥ anāhūteṣu

Compound anāhūta -

Adverb -anāhūtam -anāhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria