Declension table of ?anāhlāda

Deva

MasculineSingularDualPlural
Nominativeanāhlādaḥ anāhlādau anāhlādāḥ
Vocativeanāhlāda anāhlādau anāhlādāḥ
Accusativeanāhlādam anāhlādau anāhlādān
Instrumentalanāhlādena anāhlādābhyām anāhlādaiḥ anāhlādebhiḥ
Dativeanāhlādāya anāhlādābhyām anāhlādebhyaḥ
Ablativeanāhlādāt anāhlādābhyām anāhlādebhyaḥ
Genitiveanāhlādasya anāhlādayoḥ anāhlādānām
Locativeanāhlāde anāhlādayoḥ anāhlādeṣu

Compound anāhlāda -

Adverb -anāhlādam -anāhlādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria