Declension table of ?anāhita

Deva

NeuterSingularDualPlural
Nominativeanāhitam anāhite anāhitāni
Vocativeanāhita anāhite anāhitāni
Accusativeanāhitam anāhite anāhitāni
Instrumentalanāhitena anāhitābhyām anāhitaiḥ
Dativeanāhitāya anāhitābhyām anāhitebhyaḥ
Ablativeanāhitāt anāhitābhyām anāhitebhyaḥ
Genitiveanāhitasya anāhitayoḥ anāhitānām
Locativeanāhite anāhitayoḥ anāhiteṣu

Compound anāhita -

Adverb -anāhitam -anāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria