Declension table of ?anāhatanāda

Deva

MasculineSingularDualPlural
Nominativeanāhatanādaḥ anāhatanādau anāhatanādāḥ
Vocativeanāhatanāda anāhatanādau anāhatanādāḥ
Accusativeanāhatanādam anāhatanādau anāhatanādān
Instrumentalanāhatanādena anāhatanādābhyām anāhatanādaiḥ anāhatanādebhiḥ
Dativeanāhatanādāya anāhatanādābhyām anāhatanādebhyaḥ
Ablativeanāhatanādāt anāhatanādābhyām anāhatanādebhyaḥ
Genitiveanāhatanādasya anāhatanādayoḥ anāhatanādānām
Locativeanāhatanāde anāhatanādayoḥ anāhatanādeṣu

Compound anāhatanāda -

Adverb -anāhatanādam -anāhatanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria