Declension table of ?anāgūrtinī

Deva

FeminineSingularDualPlural
Nominativeanāgūrtinī anāgūrtinyau anāgūrtinyaḥ
Vocativeanāgūrtini anāgūrtinyau anāgūrtinyaḥ
Accusativeanāgūrtinīm anāgūrtinyau anāgūrtinīḥ
Instrumentalanāgūrtinyā anāgūrtinībhyām anāgūrtinībhiḥ
Dativeanāgūrtinyai anāgūrtinībhyām anāgūrtinībhyaḥ
Ablativeanāgūrtinyāḥ anāgūrtinībhyām anāgūrtinībhyaḥ
Genitiveanāgūrtinyāḥ anāgūrtinyoḥ anāgūrtinīnām
Locativeanāgūrtinyām anāgūrtinyoḥ anāgūrtinīṣu

Compound anāgūrtini - anāgūrtinī -

Adverb -anāgūrtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria