Declension table of ?anāgati

Deva

FeminineSingularDualPlural
Nominativeanāgatiḥ anāgatī anāgatayaḥ
Vocativeanāgate anāgatī anāgatayaḥ
Accusativeanāgatim anāgatī anāgatīḥ
Instrumentalanāgatyā anāgatibhyām anāgatibhiḥ
Dativeanāgatyai anāgataye anāgatibhyām anāgatibhyaḥ
Ablativeanāgatyāḥ anāgateḥ anāgatibhyām anāgatibhyaḥ
Genitiveanāgatyāḥ anāgateḥ anāgatyoḥ anāgatīnām
Locativeanāgatyām anāgatau anāgatyoḥ anāgatiṣu

Compound anāgati -

Adverb -anāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria