Declension table of ?anāgatārtavā

Deva

FeminineSingularDualPlural
Nominativeanāgatārtavā anāgatārtave anāgatārtavāḥ
Vocativeanāgatārtave anāgatārtave anāgatārtavāḥ
Accusativeanāgatārtavām anāgatārtave anāgatārtavāḥ
Instrumentalanāgatārtavayā anāgatārtavābhyām anāgatārtavābhiḥ
Dativeanāgatārtavāyai anāgatārtavābhyām anāgatārtavābhyaḥ
Ablativeanāgatārtavāyāḥ anāgatārtavābhyām anāgatārtavābhyaḥ
Genitiveanāgatārtavāyāḥ anāgatārtavayoḥ anāgatārtavānām
Locativeanāgatārtavāyām anāgatārtavayoḥ anāgatārtavāsu

Adverb -anāgatārtavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria