Declension table of ?anāgarta

Deva

NeuterSingularDualPlural
Nominativeanāgartam anāgarte anāgartāni
Vocativeanāgarta anāgarte anāgartāni
Accusativeanāgartam anāgarte anāgartāni
Instrumentalanāgartena anāgartābhyām anāgartaiḥ
Dativeanāgartāya anāgartābhyām anāgartebhyaḥ
Ablativeanāgartāt anāgartābhyām anāgartebhyaḥ
Genitiveanāgartasya anāgartayoḥ anāgartānām
Locativeanāgarte anāgartayoḥ anāgarteṣu

Compound anāgarta -

Adverb -anāgartam -anāgartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria