Declension table of ?anāgarta

Deva

MasculineSingularDualPlural
Nominativeanāgartaḥ anāgartau anāgartāḥ
Vocativeanāgarta anāgartau anāgartāḥ
Accusativeanāgartam anāgartau anāgartān
Instrumentalanāgartena anāgartābhyām anāgartaiḥ anāgartebhiḥ
Dativeanāgartāya anāgartābhyām anāgartebhyaḥ
Ablativeanāgartāt anāgartābhyām anāgartebhyaḥ
Genitiveanāgartasya anāgartayoḥ anāgartānām
Locativeanāgarte anāgartayoḥ anāgarteṣu

Compound anāgarta -

Adverb -anāgartam -anāgartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria