Declension table of ?anāgamiṣyatā

Deva

FeminineSingularDualPlural
Nominativeanāgamiṣyatā anāgamiṣyate anāgamiṣyatāḥ
Vocativeanāgamiṣyate anāgamiṣyate anāgamiṣyatāḥ
Accusativeanāgamiṣyatām anāgamiṣyate anāgamiṣyatāḥ
Instrumentalanāgamiṣyatayā anāgamiṣyatābhyām anāgamiṣyatābhiḥ
Dativeanāgamiṣyatāyai anāgamiṣyatābhyām anāgamiṣyatābhyaḥ
Ablativeanāgamiṣyatāyāḥ anāgamiṣyatābhyām anāgamiṣyatābhyaḥ
Genitiveanāgamiṣyatāyāḥ anāgamiṣyatayoḥ anāgamiṣyatānām
Locativeanāgamiṣyatāyām anāgamiṣyatayoḥ anāgamiṣyatāsu

Adverb -anāgamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria