Declension table of ?anāgamiṣyat

Deva

NeuterSingularDualPlural
Nominativeanāgamiṣyat anāgamiṣyantī anāgamiṣyatī anāgamiṣyanti
Vocativeanāgamiṣyat anāgamiṣyantī anāgamiṣyatī anāgamiṣyanti
Accusativeanāgamiṣyat anāgamiṣyantī anāgamiṣyatī anāgamiṣyanti
Instrumentalanāgamiṣyatā anāgamiṣyadbhyām anāgamiṣyadbhiḥ
Dativeanāgamiṣyate anāgamiṣyadbhyām anāgamiṣyadbhyaḥ
Ablativeanāgamiṣyataḥ anāgamiṣyadbhyām anāgamiṣyadbhyaḥ
Genitiveanāgamiṣyataḥ anāgamiṣyatoḥ anāgamiṣyatām
Locativeanāgamiṣyati anāgamiṣyatoḥ anāgamiṣyatsu

Adverb -anāgamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria