Declension table of ?anāgamiṣyat

Deva

MasculineSingularDualPlural
Nominativeanāgamiṣyan anāgamiṣyantau anāgamiṣyantaḥ
Vocativeanāgamiṣyan anāgamiṣyantau anāgamiṣyantaḥ
Accusativeanāgamiṣyantam anāgamiṣyantau anāgamiṣyataḥ
Instrumentalanāgamiṣyatā anāgamiṣyadbhyām anāgamiṣyadbhiḥ
Dativeanāgamiṣyate anāgamiṣyadbhyām anāgamiṣyadbhyaḥ
Ablativeanāgamiṣyataḥ anāgamiṣyadbhyām anāgamiṣyadbhyaḥ
Genitiveanāgamiṣyataḥ anāgamiṣyatoḥ anāgamiṣyatām
Locativeanāgamiṣyati anāgamiṣyatoḥ anāgamiṣyatsu

Compound anāgamiṣyat -

Adverb -anāgamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria