Declension table of ?anāgāstva

Deva

NeuterSingularDualPlural
Nominativeanāgāstvam anāgāstve anāgāstvāni
Vocativeanāgāstva anāgāstve anāgāstvāni
Accusativeanāgāstvam anāgāstve anāgāstvāni
Instrumentalanāgāstvena anāgāstvābhyām anāgāstvaiḥ
Dativeanāgāstvāya anāgāstvābhyām anāgāstvebhyaḥ
Ablativeanāgāstvāt anāgāstvābhyām anāgāstvebhyaḥ
Genitiveanāgāstvasya anāgāstvayoḥ anāgāstvānām
Locativeanāgāstve anāgāstvayoḥ anāgāstveṣu

Compound anāgāstva -

Adverb -anāgāstvam -anāgāstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria