Declension table of ?anādya

Deva

NeuterSingularDualPlural
Nominativeanādyam anādye anādyāni
Vocativeanādya anādye anādyāni
Accusativeanādyam anādye anādyāni
Instrumentalanādyena anādyābhyām anādyaiḥ
Dativeanādyāya anādyābhyām anādyebhyaḥ
Ablativeanādyāt anādyābhyām anādyebhyaḥ
Genitiveanādyasya anādyayoḥ anādyānām
Locativeanādye anādyayoḥ anādyeṣu

Compound anādya -

Adverb -anādyam -anādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria