Declension table of ?anādinidhanā

Deva

FeminineSingularDualPlural
Nominativeanādinidhanā anādinidhane anādinidhanāḥ
Vocativeanādinidhane anādinidhane anādinidhanāḥ
Accusativeanādinidhanām anādinidhane anādinidhanāḥ
Instrumentalanādinidhanayā anādinidhanābhyām anādinidhanābhiḥ
Dativeanādinidhanāyai anādinidhanābhyām anādinidhanābhyaḥ
Ablativeanādinidhanāyāḥ anādinidhanābhyām anādinidhanābhyaḥ
Genitiveanādinidhanāyāḥ anādinidhanayoḥ anādinidhanānām
Locativeanādinidhanāyām anādinidhanayoḥ anādinidhanāsu

Adverb -anādinidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria