Declension table of ?anādimatā

Deva

FeminineSingularDualPlural
Nominativeanādimatā anādimate anādimatāḥ
Vocativeanādimate anādimate anādimatāḥ
Accusativeanādimatām anādimate anādimatāḥ
Instrumentalanādimatayā anādimatābhyām anādimatābhiḥ
Dativeanādimatāyai anādimatābhyām anādimatābhyaḥ
Ablativeanādimatāyāḥ anādimatābhyām anādimatābhyaḥ
Genitiveanādimatāyāḥ anādimatayoḥ anādimatānām
Locativeanādimatāyām anādimatayoḥ anādimatāsu

Adverb -anādimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria