Declension table of ?anādimadhyānta

Deva

NeuterSingularDualPlural
Nominativeanādimadhyāntam anādimadhyānte anādimadhyāntāni
Vocativeanādimadhyānta anādimadhyānte anādimadhyāntāni
Accusativeanādimadhyāntam anādimadhyānte anādimadhyāntāni
Instrumentalanādimadhyāntena anādimadhyāntābhyām anādimadhyāntaiḥ
Dativeanādimadhyāntāya anādimadhyāntābhyām anādimadhyāntebhyaḥ
Ablativeanādimadhyāntāt anādimadhyāntābhyām anādimadhyāntebhyaḥ
Genitiveanādimadhyāntasya anādimadhyāntayoḥ anādimadhyāntānām
Locativeanādimadhyānte anādimadhyāntayoḥ anādimadhyānteṣu

Compound anādimadhyānta -

Adverb -anādimadhyāntam -anādimadhyāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria