Declension table of ?anādhṛṣā

Deva

FeminineSingularDualPlural
Nominativeanādhṛṣā anādhṛṣe anādhṛṣāḥ
Vocativeanādhṛṣe anādhṛṣe anādhṛṣāḥ
Accusativeanādhṛṣām anādhṛṣe anādhṛṣāḥ
Instrumentalanādhṛṣayā anādhṛṣābhyām anādhṛṣābhiḥ
Dativeanādhṛṣāyai anādhṛṣābhyām anādhṛṣābhyaḥ
Ablativeanādhṛṣāyāḥ anādhṛṣābhyām anādhṛṣābhyaḥ
Genitiveanādhṛṣāyāḥ anādhṛṣayoḥ anādhṛṣāṇām
Locativeanādhṛṣāyām anādhṛṣayoḥ anādhṛṣāsu

Adverb -anādhṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria