Declension table of anādhṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeanādhṛṣṭiḥ anādhṛṣṭī anādhṛṣṭayaḥ
Vocativeanādhṛṣṭe anādhṛṣṭī anādhṛṣṭayaḥ
Accusativeanādhṛṣṭim anādhṛṣṭī anādhṛṣṭīn
Instrumentalanādhṛṣṭinā anādhṛṣṭibhyām anādhṛṣṭibhiḥ
Dativeanādhṛṣṭaye anādhṛṣṭibhyām anādhṛṣṭibhyaḥ
Ablativeanādhṛṣṭeḥ anādhṛṣṭibhyām anādhṛṣṭibhyaḥ
Genitiveanādhṛṣṭeḥ anādhṛṣṭyoḥ anādhṛṣṭīnām
Locativeanādhṛṣṭau anādhṛṣṭyoḥ anādhṛṣṭiṣu

Compound anādhṛṣṭi -

Adverb -anādhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria