Declension table of ?anādhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeanādhṛṣṭā anādhṛṣṭe anādhṛṣṭāḥ
Vocativeanādhṛṣṭe anādhṛṣṭe anādhṛṣṭāḥ
Accusativeanādhṛṣṭām anādhṛṣṭe anādhṛṣṭāḥ
Instrumentalanādhṛṣṭayā anādhṛṣṭābhyām anādhṛṣṭābhiḥ
Dativeanādhṛṣṭāyai anādhṛṣṭābhyām anādhṛṣṭābhyaḥ
Ablativeanādhṛṣṭāyāḥ anādhṛṣṭābhyām anādhṛṣṭābhyaḥ
Genitiveanādhṛṣṭāyāḥ anādhṛṣṭayoḥ anādhṛṣṭānām
Locativeanādhṛṣṭāyām anādhṛṣṭayoḥ anādhṛṣṭāsu

Adverb -anādhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria