Declension table of ?anādeya

Deva

MasculineSingularDualPlural
Nominativeanādeyaḥ anādeyau anādeyāḥ
Vocativeanādeya anādeyau anādeyāḥ
Accusativeanādeyam anādeyau anādeyān
Instrumentalanādeyena anādeyābhyām anādeyaiḥ anādeyebhiḥ
Dativeanādeyāya anādeyābhyām anādeyebhyaḥ
Ablativeanādeyāt anādeyābhyām anādeyebhyaḥ
Genitiveanādeyasya anādeyayoḥ anādeyānām
Locativeanādeye anādeyayoḥ anādeyeṣu

Compound anādeya -

Adverb -anādeyam -anādeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria