Declension table of ?anādadāna

Deva

MasculineSingularDualPlural
Nominativeanādadānaḥ anādadānau anādadānāḥ
Vocativeanādadāna anādadānau anādadānāḥ
Accusativeanādadānam anādadānau anādadānān
Instrumentalanādadānena anādadānābhyām anādadānaiḥ anādadānebhiḥ
Dativeanādadānāya anādadānābhyām anādadānebhyaḥ
Ablativeanādadānāt anādadānābhyām anādadānebhyaḥ
Genitiveanādadānasya anādadānayoḥ anādadānānām
Locativeanādadāne anādadānayoḥ anādadāneṣu

Compound anādadāna -

Adverb -anādadānam -anādadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria